A 979-2 Guhyakālīstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/2
Title: Guhyakālīstavarāja
Dimensions: 28.8 x 14.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/27
Remarks:


Reel No. A 979-2 Inventory No. 40947

Title Guhyakālīstavarāja

Author Rāghaveśvara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 28.8 x 14.4 cm

Binding Hole none

Folios 5

Lines per Folio 7

Foliation figures in the upper left margin of the verso under the abbreviation guhya and in the lower right margin of the verso under the word kālī

Place of Deposit NAK

Accession No. 3/27

Manuscript Features

Excerpts

Beginning

❖ oṃ namo guhyakālyai ||

bījaṃ yatkāmasaṃjñaṃ samuditam uditaṃ caikadārādhyadevyā

sevyaṃ ced yasyakasyāpi ca bhuvi guruṇā sopadiṣṭaṃ śiśubhyaḥ

tāvat saṃśrutya karṇe tvatikati (!) bhavati tritvam ādau vidhātrāj (!)

labhyaṃ jāyet sulabhyaṃ kim aparam adhikaṃ siddhayastāḥ śayasthāḥ 1(fol. 1v1–4)

End

vādī mūkaturaṃkatu (!) kṣitipatir vvahniḥ samutsāmyatu

krodhī ca prativāsaraṃ nu sahasā bhraśyatv adho gachatu (!)

śatrur naśyatu saṃprataṃ vikalatām āpyaiva guhyeśvari

tvatpādāmbujamaṃgalena bhavane sanmaṃgalaṃ varddhatām 16

mātaḥ kṛpātas tavalakṣaśāṃtaṃ

prāpsye punaḥ kālavaśena satyaṃ

saṃpratyaho durjjanasaṃḍaleṣu

sadravyabhavyaṃ na kuto dadāsi (fol. 5v2–6)

Colophon

iti maithilapaṃḍitaśrīrāghaveśvaraviracitaṃ śrīguhyakālīstavarājaḥ || || (fol. 5v7)

Microfilm Details

Reel No. A 979/02

Date of Filming 25-01-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r

Catalogued by RT

Date 15-04-2005

Bibliography