A 979-2 Guhyakālīstavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/2
Title: Guhyakālīstavarāja
Dimensions: 28.8 x 14.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/27
Remarks:
Reel No. A 979-2 Inventory No. 40947
Title Guhyakālīstavarāja
Author Rāghaveśvara
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 28.8 x 14.4 cm
Binding Hole none
Folios 5
Lines per Folio 7
Foliation figures in the upper left margin of the verso under the abbreviation guhya and in the lower right margin of the verso under the word kālī
Place of Deposit NAK
Accession No. 3/27
Manuscript Features
Excerpts
Beginning
❖ oṃ namo guhyakālyai ||
bījaṃ yatkāmasaṃjñaṃ samuditam uditaṃ caikadārādhyadevyā
sevyaṃ ced yasyakasyāpi ca bhuvi guruṇā sopadiṣṭaṃ śiśubhyaḥ
tāvat saṃśrutya karṇe tvatikati (!) bhavati tritvam ādau vidhātrāj (!)
labhyaṃ jāyet sulabhyaṃ kim aparam adhikaṃ siddhayastāḥ śayasthāḥ 1(fol. 1v1–4)
End
vādī mūkaturaṃkatu (!) kṣitipatir vvahniḥ samutsāmyatu
krodhī ca prativāsaraṃ nu sahasā bhraśyatv adho gachatu (!)
śatrur naśyatu saṃprataṃ vikalatām āpyaiva guhyeśvari
tvatpādāmbujamaṃgalena bhavane sanmaṃgalaṃ varddhatām 16
mātaḥ kṛpātas tavalakṣaśāṃtaṃ
prāpsye punaḥ kālavaśena satyaṃ
saṃpratyaho durjjanasaṃḍaleṣu
sadravyabhavyaṃ na kuto dadāsi (fol. 5v2–6)
Colophon
iti maithilapaṃḍitaśrīrāghaveśvaraviracitaṃ śrīguhyakālīstavarājaḥ || || (fol. 5v7)
Microfilm Details
Reel No. A 979/02
Date of Filming 25-01-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r
Catalogued by RT
Date 15-04-2005
Bibliography